Garuda Puran

श्रीगरुडमहापुराणम्– २ Chapter- 2   ऋषयऊचुः। कथंव्यासेनकथितंपुराणंगारुडंतव। एतत्सर्वंसमाख्याहिपरंविष्णुकथाश्रयम्॥१,२.१॥   ṛṣaya ūcuḥ kathaṃ vyāsena kathitaṃ purāṇaṃ gāruḍaṃ tava etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam | 1,2.1||   The sages said, how did Vyāsadeva narrate to you the Purāṇas known as Garuḍa? Please explain to me the entire story of Lord Viṣṇu.     सूतउवाच। अहंहिमुनिभिःसार्धंगतोबदरिकाश्रमम्। तत्रदृष्टोमयाव्यासोध्यायमानःपरेश्वरम्॥१,२.२॥   sūta…